Sanskrit tools

Sanskrit declension


Declension of नरान्तकनिर्गम narāntakanirgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरान्तकनिर्गमः narāntakanirgamaḥ
नरान्तकनिर्गमौ narāntakanirgamau
नरान्तकनिर्गमाः narāntakanirgamāḥ
Vocative नरान्तकनिर्गम narāntakanirgama
नरान्तकनिर्गमौ narāntakanirgamau
नरान्तकनिर्गमाः narāntakanirgamāḥ
Accusative नरान्तकनिर्गमम् narāntakanirgamam
नरान्तकनिर्गमौ narāntakanirgamau
नरान्तकनिर्गमान् narāntakanirgamān
Instrumental नरान्तकनिर्गमेण narāntakanirgameṇa
नरान्तकनिर्गमाभ्याम् narāntakanirgamābhyām
नरान्तकनिर्गमैः narāntakanirgamaiḥ
Dative नरान्तकनिर्गमाय narāntakanirgamāya
नरान्तकनिर्गमाभ्याम् narāntakanirgamābhyām
नरान्तकनिर्गमेभ्यः narāntakanirgamebhyaḥ
Ablative नरान्तकनिर्गमात् narāntakanirgamāt
नरान्तकनिर्गमाभ्याम् narāntakanirgamābhyām
नरान्तकनिर्गमेभ्यः narāntakanirgamebhyaḥ
Genitive नरान्तकनिर्गमस्य narāntakanirgamasya
नरान्तकनिर्गमयोः narāntakanirgamayoḥ
नरान्तकनिर्गमाणाम् narāntakanirgamāṇām
Locative नरान्तकनिर्गमे narāntakanirgame
नरान्तकनिर्गमयोः narāntakanirgamayoḥ
नरान्तकनिर्गमेषु narāntakanirgameṣu