Singular | Dual | Plural | |
Nominative |
नराशः
narāśaḥ |
नराशौ
narāśau |
नराशाः
narāśāḥ |
Vocative |
नराश
narāśa |
नराशौ
narāśau |
नराशाः
narāśāḥ |
Accusative |
नराशम्
narāśam |
नराशौ
narāśau |
नराशान्
narāśān |
Instrumental |
नराशेन
narāśena |
नराशाभ्याम्
narāśābhyām |
नराशैः
narāśaiḥ |
Dative |
नराशाय
narāśāya |
नराशाभ्याम्
narāśābhyām |
नराशेभ्यः
narāśebhyaḥ |
Ablative |
नराशात्
narāśāt |
नराशाभ्याम्
narāśābhyām |
नराशेभ्यः
narāśebhyaḥ |
Genitive |
नराशस्य
narāśasya |
नराशयोः
narāśayoḥ |
नराशानाम्
narāśānām |
Locative |
नराशे
narāśe |
नराशयोः
narāśayoḥ |
नराशेषु
narāśeṣu |