| Singular | Dual | Plural |
Nominative |
नराशंसः
narāśaṁsaḥ
|
नराशंसौ
narāśaṁsau
|
नराशंसाः
narāśaṁsāḥ
|
Vocative |
नराशंस
narāśaṁsa
|
नराशंसौ
narāśaṁsau
|
नराशंसाः
narāśaṁsāḥ
|
Accusative |
नराशंसम्
narāśaṁsam
|
नराशंसौ
narāśaṁsau
|
नराशंसान्
narāśaṁsān
|
Instrumental |
नराशंसेन
narāśaṁsena
|
नराशंसाभ्याम्
narāśaṁsābhyām
|
नराशंसैः
narāśaṁsaiḥ
|
Dative |
नराशंसाय
narāśaṁsāya
|
नराशंसाभ्याम्
narāśaṁsābhyām
|
नराशंसेभ्यः
narāśaṁsebhyaḥ
|
Ablative |
नराशंसात्
narāśaṁsāt
|
नराशंसाभ्याम्
narāśaṁsābhyām
|
नराशंसेभ्यः
narāśaṁsebhyaḥ
|
Genitive |
नराशंसस्य
narāśaṁsasya
|
नराशंसयोः
narāśaṁsayoḥ
|
नराशंसानाम्
narāśaṁsānām
|
Locative |
नराशंसे
narāśaṁse
|
नराशंसयोः
narāśaṁsayoḥ
|
नराशंसेषु
narāśaṁseṣu
|