Sanskrit tools

Sanskrit declension


Declension of नरेन्द्र narendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेन्द्रः narendraḥ
नरेन्द्रौ narendrau
नरेन्द्राः narendrāḥ
Vocative नरेन्द्र narendra
नरेन्द्रौ narendrau
नरेन्द्राः narendrāḥ
Accusative नरेन्द्रम् narendram
नरेन्द्रौ narendrau
नरेन्द्रान् narendrān
Instrumental नरेन्द्रेण narendreṇa
नरेन्द्राभ्याम् narendrābhyām
नरेन्द्रैः narendraiḥ
Dative नरेन्द्राय narendrāya
नरेन्द्राभ्याम् narendrābhyām
नरेन्द्रेभ्यः narendrebhyaḥ
Ablative नरेन्द्रात् narendrāt
नरेन्द्राभ्याम् narendrābhyām
नरेन्द्रेभ्यः narendrebhyaḥ
Genitive नरेन्द्रस्य narendrasya
नरेन्द्रयोः narendrayoḥ
नरेन्द्राणाम् narendrāṇām
Locative नरेन्द्रे narendre
नरेन्द्रयोः narendrayoḥ
नरेन्द्रेषु narendreṣu