Sanskrit tools

Sanskrit declension


Declension of नरेन्द्रनगरी narendranagarī, m.

Reference(s): Müller p. 107, §227 - .
SingularDualPlural
Nominative नरेन्द्रनगरी narendranagarī
नरेन्द्रनगर्यौ narendranagaryau
नरेन्द्रनगर्यः narendranagaryaḥ
Vocative नरेन्द्रनगरि narendranagari
नरेन्द्रनगर्यौ narendranagaryau
नरेन्द्रनगर्यः narendranagaryaḥ
Accusative नरेन्द्रनगरीम् narendranagarīm
नरेन्द्रनगर्यौ narendranagaryau
नरेन्द्रनगरीन् narendranagarīn
Instrumental नरेन्द्रनगर्या narendranagaryā
नरेन्द्रनगरीभ्याम् narendranagarībhyām
नरेन्द्रनगरीभिः narendranagarībhiḥ
Dative नरेन्द्रनगर्यै narendranagaryai
नरेन्द्रनगरीभ्याम् narendranagarībhyām
नरेन्द्रनगरीभ्यः narendranagarībhyaḥ
Ablative नरेन्द्रनगर्याः narendranagaryāḥ
नरेन्द्रनगरीभ्याम् narendranagarībhyām
नरेन्द्रनगरीभ्यः narendranagarībhyaḥ
Genitive नरेन्द्रनगर्याः narendranagaryāḥ
नरेन्द्रनगर्योः narendranagaryoḥ
नरेन्द्रनगरीणाम् narendranagarīṇām
Locative नरेन्द्रनगर्याम् narendranagaryām
नरेन्द्रनगर्योः narendranagaryoḥ
नरेन्द्रनगरीषु narendranagarīṣu