Sanskrit tools

Sanskrit declension


Declension of नरोत्तम narottama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरोत्तमः narottamaḥ
नरोत्तमौ narottamau
नरोत्तमाः narottamāḥ
Vocative नरोत्तम narottama
नरोत्तमौ narottamau
नरोत्तमाः narottamāḥ
Accusative नरोत्तमम् narottamam
नरोत्तमौ narottamau
नरोत्तमान् narottamān
Instrumental नरोत्तमेन narottamena
नरोत्तमाभ्याम् narottamābhyām
नरोत्तमैः narottamaiḥ
Dative नरोत्तमाय narottamāya
नरोत्तमाभ्याम् narottamābhyām
नरोत्तमेभ्यः narottamebhyaḥ
Ablative नरोत्तमात् narottamāt
नरोत्तमाभ्याम् narottamābhyām
नरोत्तमेभ्यः narottamebhyaḥ
Genitive नरोत्तमस्य narottamasya
नरोत्तमयोः narottamayoḥ
नरोत्तमानाम् narottamānām
Locative नरोत्तमे narottame
नरोत्तमयोः narottamayoḥ
नरोत्तमेषु narottameṣu