Sanskrit tools

Sanskrit declension


Declension of नरोत्तमदास narottamadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरोत्तमदासः narottamadāsaḥ
नरोत्तमदासौ narottamadāsau
नरोत्तमदासाः narottamadāsāḥ
Vocative नरोत्तमदास narottamadāsa
नरोत्तमदासौ narottamadāsau
नरोत्तमदासाः narottamadāsāḥ
Accusative नरोत्तमदासम् narottamadāsam
नरोत्तमदासौ narottamadāsau
नरोत्तमदासान् narottamadāsān
Instrumental नरोत्तमदासेन narottamadāsena
नरोत्तमदासाभ्याम् narottamadāsābhyām
नरोत्तमदासैः narottamadāsaiḥ
Dative नरोत्तमदासाय narottamadāsāya
नरोत्तमदासाभ्याम् narottamadāsābhyām
नरोत्तमदासेभ्यः narottamadāsebhyaḥ
Ablative नरोत्तमदासात् narottamadāsāt
नरोत्तमदासाभ्याम् narottamadāsābhyām
नरोत्तमदासेभ्यः narottamadāsebhyaḥ
Genitive नरोत्तमदासस्य narottamadāsasya
नरोत्तमदासयोः narottamadāsayoḥ
नरोत्तमदासानाम् narottamadāsānām
Locative नरोत्तमदासे narottamadāse
नरोत्तमदासयोः narottamadāsayoḥ
नरोत्तमदासेषु narottamadāseṣu