| Singular | Dual | Plural |
Nominative |
नरोत्तमदासः
narottamadāsaḥ
|
नरोत्तमदासौ
narottamadāsau
|
नरोत्तमदासाः
narottamadāsāḥ
|
Vocative |
नरोत्तमदास
narottamadāsa
|
नरोत्तमदासौ
narottamadāsau
|
नरोत्तमदासाः
narottamadāsāḥ
|
Accusative |
नरोत्तमदासम्
narottamadāsam
|
नरोत्तमदासौ
narottamadāsau
|
नरोत्तमदासान्
narottamadāsān
|
Instrumental |
नरोत्तमदासेन
narottamadāsena
|
नरोत्तमदासाभ्याम्
narottamadāsābhyām
|
नरोत्तमदासैः
narottamadāsaiḥ
|
Dative |
नरोत्तमदासाय
narottamadāsāya
|
नरोत्तमदासाभ्याम्
narottamadāsābhyām
|
नरोत्तमदासेभ्यः
narottamadāsebhyaḥ
|
Ablative |
नरोत्तमदासात्
narottamadāsāt
|
नरोत्तमदासाभ्याम्
narottamadāsābhyām
|
नरोत्तमदासेभ्यः
narottamadāsebhyaḥ
|
Genitive |
नरोत्तमदासस्य
narottamadāsasya
|
नरोत्तमदासयोः
narottamadāsayoḥ
|
नरोत्तमदासानाम्
narottamadāsānām
|
Locative |
नरोत्तमदासे
narottamadāse
|
नरोत्तमदासयोः
narottamadāsayoḥ
|
नरोत्तमदासेषु
narottamadāseṣu
|