Sanskrit tools

Sanskrit declension


Declension of नरोत्तमकीर्तिलेशमात्रदर्शक narottamakīrtileśamātradarśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरोत्तमकीर्तिलेशमात्रदर्शकः narottamakīrtileśamātradarśakaḥ
नरोत्तमकीर्तिलेशमात्रदर्शकौ narottamakīrtileśamātradarśakau
नरोत्तमकीर्तिलेशमात्रदर्शकाः narottamakīrtileśamātradarśakāḥ
Vocative नरोत्तमकीर्तिलेशमात्रदर्शक narottamakīrtileśamātradarśaka
नरोत्तमकीर्तिलेशमात्रदर्शकौ narottamakīrtileśamātradarśakau
नरोत्तमकीर्तिलेशमात्रदर्शकाः narottamakīrtileśamātradarśakāḥ
Accusative नरोत्तमकीर्तिलेशमात्रदर्शकम् narottamakīrtileśamātradarśakam
नरोत्तमकीर्तिलेशमात्रदर्शकौ narottamakīrtileśamātradarśakau
नरोत्तमकीर्तिलेशमात्रदर्शकान् narottamakīrtileśamātradarśakān
Instrumental नरोत्तमकीर्तिलेशमात्रदर्शकेन narottamakīrtileśamātradarśakena
नरोत्तमकीर्तिलेशमात्रदर्शकाभ्याम् narottamakīrtileśamātradarśakābhyām
नरोत्तमकीर्तिलेशमात्रदर्शकैः narottamakīrtileśamātradarśakaiḥ
Dative नरोत्तमकीर्तिलेशमात्रदर्शकाय narottamakīrtileśamātradarśakāya
नरोत्तमकीर्तिलेशमात्रदर्शकाभ्याम् narottamakīrtileśamātradarśakābhyām
नरोत्तमकीर्तिलेशमात्रदर्शकेभ्यः narottamakīrtileśamātradarśakebhyaḥ
Ablative नरोत्तमकीर्तिलेशमात्रदर्शकात् narottamakīrtileśamātradarśakāt
नरोत्तमकीर्तिलेशमात्रदर्शकाभ्याम् narottamakīrtileśamātradarśakābhyām
नरोत्तमकीर्तिलेशमात्रदर्शकेभ्यः narottamakīrtileśamātradarśakebhyaḥ
Genitive नरोत्तमकीर्तिलेशमात्रदर्शकस्य narottamakīrtileśamātradarśakasya
नरोत्तमकीर्तिलेशमात्रदर्शकयोः narottamakīrtileśamātradarśakayoḥ
नरोत्तमकीर्तिलेशमात्रदर्शकानाम् narottamakīrtileśamātradarśakānām
Locative नरोत्तमकीर्तिलेशमात्रदर्शके narottamakīrtileśamātradarśake
नरोत्तमकीर्तिलेशमात्रदर्शकयोः narottamakīrtileśamātradarśakayoḥ
नरोत्तमकीर्तिलेशमात्रदर्शकेषु narottamakīrtileśamātradarśakeṣu