| Singular | Dual | Plural |
Nominative |
नरोत्तमकीर्तिलेशमात्रदर्शकम्
narottamakīrtileśamātradarśakam
|
नरोत्तमकीर्तिलेशमात्रदर्शके
narottamakīrtileśamātradarśake
|
नरोत्तमकीर्तिलेशमात्रदर्शकानि
narottamakīrtileśamātradarśakāni
|
Vocative |
नरोत्तमकीर्तिलेशमात्रदर्शक
narottamakīrtileśamātradarśaka
|
नरोत्तमकीर्तिलेशमात्रदर्शके
narottamakīrtileśamātradarśake
|
नरोत्तमकीर्तिलेशमात्रदर्शकानि
narottamakīrtileśamātradarśakāni
|
Accusative |
नरोत्तमकीर्तिलेशमात्रदर्शकम्
narottamakīrtileśamātradarśakam
|
नरोत्तमकीर्तिलेशमात्रदर्शके
narottamakīrtileśamātradarśake
|
नरोत्तमकीर्तिलेशमात्रदर्शकानि
narottamakīrtileśamātradarśakāni
|
Instrumental |
नरोत्तमकीर्तिलेशमात्रदर्शकेन
narottamakīrtileśamātradarśakena
|
नरोत्तमकीर्तिलेशमात्रदर्शकाभ्याम्
narottamakīrtileśamātradarśakābhyām
|
नरोत्तमकीर्तिलेशमात्रदर्शकैः
narottamakīrtileśamātradarśakaiḥ
|
Dative |
नरोत्तमकीर्तिलेशमात्रदर्शकाय
narottamakīrtileśamātradarśakāya
|
नरोत्तमकीर्तिलेशमात्रदर्शकाभ्याम्
narottamakīrtileśamātradarśakābhyām
|
नरोत्तमकीर्तिलेशमात्रदर्शकेभ्यः
narottamakīrtileśamātradarśakebhyaḥ
|
Ablative |
नरोत्तमकीर्तिलेशमात्रदर्शकात्
narottamakīrtileśamātradarśakāt
|
नरोत्तमकीर्तिलेशमात्रदर्शकाभ्याम्
narottamakīrtileśamātradarśakābhyām
|
नरोत्तमकीर्तिलेशमात्रदर्शकेभ्यः
narottamakīrtileśamātradarśakebhyaḥ
|
Genitive |
नरोत्तमकीर्तिलेशमात्रदर्शकस्य
narottamakīrtileśamātradarśakasya
|
नरोत्तमकीर्तिलेशमात्रदर्शकयोः
narottamakīrtileśamātradarśakayoḥ
|
नरोत्तमकीर्तिलेशमात्रदर्शकानाम्
narottamakīrtileśamātradarśakānām
|
Locative |
नरोत्तमकीर्तिलेशमात्रदर्शके
narottamakīrtileśamātradarśake
|
नरोत्तमकीर्तिलेशमात्रदर्शकयोः
narottamakīrtileśamātradarśakayoḥ
|
नरोत्तमकीर्तिलेशमात्रदर्शकेषु
narottamakīrtileśamātradarśakeṣu
|