Sanskrit tools

Sanskrit declension


Declension of नरोत्तमारण्यशिष्य narottamāraṇyaśiṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरोत्तमारण्यशिष्यः narottamāraṇyaśiṣyaḥ
नरोत्तमारण्यशिष्यौ narottamāraṇyaśiṣyau
नरोत्तमारण्यशिष्याः narottamāraṇyaśiṣyāḥ
Vocative नरोत्तमारण्यशिष्य narottamāraṇyaśiṣya
नरोत्तमारण्यशिष्यौ narottamāraṇyaśiṣyau
नरोत्तमारण्यशिष्याः narottamāraṇyaśiṣyāḥ
Accusative नरोत्तमारण्यशिष्यम् narottamāraṇyaśiṣyam
नरोत्तमारण्यशिष्यौ narottamāraṇyaśiṣyau
नरोत्तमारण्यशिष्यान् narottamāraṇyaśiṣyān
Instrumental नरोत्तमारण्यशिष्येण narottamāraṇyaśiṣyeṇa
नरोत्तमारण्यशिष्याभ्याम् narottamāraṇyaśiṣyābhyām
नरोत्तमारण्यशिष्यैः narottamāraṇyaśiṣyaiḥ
Dative नरोत्तमारण्यशिष्याय narottamāraṇyaśiṣyāya
नरोत्तमारण्यशिष्याभ्याम् narottamāraṇyaśiṣyābhyām
नरोत्तमारण्यशिष्येभ्यः narottamāraṇyaśiṣyebhyaḥ
Ablative नरोत्तमारण्यशिष्यात् narottamāraṇyaśiṣyāt
नरोत्तमारण्यशिष्याभ्याम् narottamāraṇyaśiṣyābhyām
नरोत्तमारण्यशिष्येभ्यः narottamāraṇyaśiṣyebhyaḥ
Genitive नरोत्तमारण्यशिष्यस्य narottamāraṇyaśiṣyasya
नरोत्तमारण्यशिष्ययोः narottamāraṇyaśiṣyayoḥ
नरोत्तमारण्यशिष्याणाम् narottamāraṇyaśiṣyāṇām
Locative नरोत्तमारण्यशिष्ये narottamāraṇyaśiṣye
नरोत्तमारण्यशिष्ययोः narottamāraṇyaśiṣyayoḥ
नरोत्तमारण्यशिष्येषु narottamāraṇyaśiṣyeṣu