Singular | Dual | Plural | |
Nominative |
नर्या
naryā |
नर्ये
narye |
नर्याः
naryāḥ |
Vocative |
नर्ये
narye |
नर्ये
narye |
नर्याः
naryāḥ |
Accusative |
नर्याम्
naryām |
नर्ये
narye |
नर्याः
naryāḥ |
Instrumental |
नर्यया
naryayā |
नर्याभ्याम्
naryābhyām |
नर्याभिः
naryābhiḥ |
Dative |
नर्यायै
naryāyai |
नर्याभ्याम्
naryābhyām |
नर्याभ्यः
naryābhyaḥ |
Ablative |
नर्यायाः
naryāyāḥ |
नर्याभ्याम्
naryābhyām |
नर्याभ्यः
naryābhyaḥ |
Genitive |
नर्यायाः
naryāyāḥ |
नर्ययोः
naryayoḥ |
नर्याणाम्
naryāṇām |
Locative |
नर्यायाम्
naryāyām |
नर्ययोः
naryayoḥ |
नर्यासु
naryāsu |