| Singular | Dual | Plural |
Nominative |
नरकतिर्यक्संशोधनम्
narakatiryaksaṁśodhanam
|
नरकतिर्यक्संशोधने
narakatiryaksaṁśodhane
|
नरकतिर्यक्संशोधनानि
narakatiryaksaṁśodhanāni
|
Vocative |
नरकतिर्यक्संशोधन
narakatiryaksaṁśodhana
|
नरकतिर्यक्संशोधने
narakatiryaksaṁśodhane
|
नरकतिर्यक्संशोधनानि
narakatiryaksaṁśodhanāni
|
Accusative |
नरकतिर्यक्संशोधनम्
narakatiryaksaṁśodhanam
|
नरकतिर्यक्संशोधने
narakatiryaksaṁśodhane
|
नरकतिर्यक्संशोधनानि
narakatiryaksaṁśodhanāni
|
Instrumental |
नरकतिर्यक्संशोधनेन
narakatiryaksaṁśodhanena
|
नरकतिर्यक्संशोधनाभ्याम्
narakatiryaksaṁśodhanābhyām
|
नरकतिर्यक्संशोधनैः
narakatiryaksaṁśodhanaiḥ
|
Dative |
नरकतिर्यक्संशोधनाय
narakatiryaksaṁśodhanāya
|
नरकतिर्यक्संशोधनाभ्याम्
narakatiryaksaṁśodhanābhyām
|
नरकतिर्यक्संशोधनेभ्यः
narakatiryaksaṁśodhanebhyaḥ
|
Ablative |
नरकतिर्यक्संशोधनात्
narakatiryaksaṁśodhanāt
|
नरकतिर्यक्संशोधनाभ्याम्
narakatiryaksaṁśodhanābhyām
|
नरकतिर्यक्संशोधनेभ्यः
narakatiryaksaṁśodhanebhyaḥ
|
Genitive |
नरकतिर्यक्संशोधनस्य
narakatiryaksaṁśodhanasya
|
नरकतिर्यक्संशोधनयोः
narakatiryaksaṁśodhanayoḥ
|
नरकतिर्यक्संशोधनानाम्
narakatiryaksaṁśodhanānām
|
Locative |
नरकतिर्यक्संशोधने
narakatiryaksaṁśodhane
|
नरकतिर्यक्संशोधनयोः
narakatiryaksaṁśodhanayoḥ
|
नरकतिर्यक्संशोधनेषु
narakatiryaksaṁśodhaneṣu
|