Sanskrit tools

Sanskrit declension


Declension of नरकतिर्यक्संशोधन narakatiryaksaṁśodhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकतिर्यक्संशोधनम् narakatiryaksaṁśodhanam
नरकतिर्यक्संशोधने narakatiryaksaṁśodhane
नरकतिर्यक्संशोधनानि narakatiryaksaṁśodhanāni
Vocative नरकतिर्यक्संशोधन narakatiryaksaṁśodhana
नरकतिर्यक्संशोधने narakatiryaksaṁśodhane
नरकतिर्यक्संशोधनानि narakatiryaksaṁśodhanāni
Accusative नरकतिर्यक्संशोधनम् narakatiryaksaṁśodhanam
नरकतिर्यक्संशोधने narakatiryaksaṁśodhane
नरकतिर्यक्संशोधनानि narakatiryaksaṁśodhanāni
Instrumental नरकतिर्यक्संशोधनेन narakatiryaksaṁśodhanena
नरकतिर्यक्संशोधनाभ्याम् narakatiryaksaṁśodhanābhyām
नरकतिर्यक्संशोधनैः narakatiryaksaṁśodhanaiḥ
Dative नरकतिर्यक्संशोधनाय narakatiryaksaṁśodhanāya
नरकतिर्यक्संशोधनाभ्याम् narakatiryaksaṁśodhanābhyām
नरकतिर्यक्संशोधनेभ्यः narakatiryaksaṁśodhanebhyaḥ
Ablative नरकतिर्यक्संशोधनात् narakatiryaksaṁśodhanāt
नरकतिर्यक्संशोधनाभ्याम् narakatiryaksaṁśodhanābhyām
नरकतिर्यक्संशोधनेभ्यः narakatiryaksaṁśodhanebhyaḥ
Genitive नरकतिर्यक्संशोधनस्य narakatiryaksaṁśodhanasya
नरकतिर्यक्संशोधनयोः narakatiryaksaṁśodhanayoḥ
नरकतिर्यक्संशोधनानाम् narakatiryaksaṁśodhanānām
Locative नरकतिर्यक्संशोधने narakatiryaksaṁśodhane
नरकतिर्यक्संशोधनयोः narakatiryaksaṁśodhanayoḥ
नरकतिर्यक्संशोधनेषु narakatiryaksaṁśodhaneṣu