| Singular | Dual | Plural |
Nominative |
नरकदेवता
narakadevatā
|
नरकदेवते
narakadevate
|
नरकदेवताः
narakadevatāḥ
|
Vocative |
नरकदेवते
narakadevate
|
नरकदेवते
narakadevate
|
नरकदेवताः
narakadevatāḥ
|
Accusative |
नरकदेवताम्
narakadevatām
|
नरकदेवते
narakadevate
|
नरकदेवताः
narakadevatāḥ
|
Instrumental |
नरकदेवतया
narakadevatayā
|
नरकदेवताभ्याम्
narakadevatābhyām
|
नरकदेवताभिः
narakadevatābhiḥ
|
Dative |
नरकदेवतायै
narakadevatāyai
|
नरकदेवताभ्याम्
narakadevatābhyām
|
नरकदेवताभ्यः
narakadevatābhyaḥ
|
Ablative |
नरकदेवतायाः
narakadevatāyāḥ
|
नरकदेवताभ्याम्
narakadevatābhyām
|
नरकदेवताभ्यः
narakadevatābhyaḥ
|
Genitive |
नरकदेवतायाः
narakadevatāyāḥ
|
नरकदेवतयोः
narakadevatayoḥ
|
नरकदेवतानाम्
narakadevatānām
|
Locative |
नरकदेवतायाम्
narakadevatāyām
|
नरकदेवतयोः
narakadevatayoḥ
|
नरकदेवतासु
narakadevatāsu
|