| Singular | Dual | Plural |
Nominative |
नरकपातः
narakapātaḥ
|
नरकपातौ
narakapātau
|
नरकपाताः
narakapātāḥ
|
Vocative |
नरकपात
narakapāta
|
नरकपातौ
narakapātau
|
नरकपाताः
narakapātāḥ
|
Accusative |
नरकपातम्
narakapātam
|
नरकपातौ
narakapātau
|
नरकपातान्
narakapātān
|
Instrumental |
नरकपातेन
narakapātena
|
नरकपाताभ्याम्
narakapātābhyām
|
नरकपातैः
narakapātaiḥ
|
Dative |
नरकपाताय
narakapātāya
|
नरकपाताभ्याम्
narakapātābhyām
|
नरकपातेभ्यः
narakapātebhyaḥ
|
Ablative |
नरकपातात्
narakapātāt
|
नरकपाताभ्याम्
narakapātābhyām
|
नरकपातेभ्यः
narakapātebhyaḥ
|
Genitive |
नरकपातस्य
narakapātasya
|
नरकपातयोः
narakapātayoḥ
|
नरकपातानाम्
narakapātānām
|
Locative |
नरकपाते
narakapāte
|
नरकपातयोः
narakapātayoḥ
|
नरकपातेषु
narakapāteṣu
|