| Singular | Dual | Plural |
Nominative |
नरकरूपी
narakarūpī
|
नरकरूपिणौ
narakarūpiṇau
|
नरकरूपिणः
narakarūpiṇaḥ
|
Vocative |
नरकरूपिन्
narakarūpin
|
नरकरूपिणौ
narakarūpiṇau
|
नरकरूपिणः
narakarūpiṇaḥ
|
Accusative |
नरकरूपिणम्
narakarūpiṇam
|
नरकरूपिणौ
narakarūpiṇau
|
नरकरूपिणः
narakarūpiṇaḥ
|
Instrumental |
नरकरूपिणा
narakarūpiṇā
|
नरकरूपिभ्याम्
narakarūpibhyām
|
नरकरूपिभिः
narakarūpibhiḥ
|
Dative |
नरकरूपिणे
narakarūpiṇe
|
नरकरूपिभ्याम्
narakarūpibhyām
|
नरकरूपिभ्यः
narakarūpibhyaḥ
|
Ablative |
नरकरूपिणः
narakarūpiṇaḥ
|
नरकरूपिभ्याम्
narakarūpibhyām
|
नरकरूपिभ्यः
narakarūpibhyaḥ
|
Genitive |
नरकरूपिणः
narakarūpiṇaḥ
|
नरकरूपिणोः
narakarūpiṇoḥ
|
नरकरूपिणम्
narakarūpiṇam
|
Locative |
नरकरूपिणि
narakarūpiṇi
|
नरकरूपिणोः
narakarūpiṇoḥ
|
नरकरूपिषु
narakarūpiṣu
|