| Singular | Dual | Plural |
Nominative |
नरकवर्गः
narakavargaḥ
|
नरकवर्गौ
narakavargau
|
नरकवर्गाः
narakavargāḥ
|
Vocative |
नरकवर्ग
narakavarga
|
नरकवर्गौ
narakavargau
|
नरकवर्गाः
narakavargāḥ
|
Accusative |
नरकवर्गम्
narakavargam
|
नरकवर्गौ
narakavargau
|
नरकवर्गान्
narakavargān
|
Instrumental |
नरकवर्गेण
narakavargeṇa
|
नरकवर्गाभ्याम्
narakavargābhyām
|
नरकवर्गैः
narakavargaiḥ
|
Dative |
नरकवर्गाय
narakavargāya
|
नरकवर्गाभ्याम्
narakavargābhyām
|
नरकवर्गेभ्यः
narakavargebhyaḥ
|
Ablative |
नरकवर्गात्
narakavargāt
|
नरकवर्गाभ्याम्
narakavargābhyām
|
नरकवर्गेभ्यः
narakavargebhyaḥ
|
Genitive |
नरकवर्गस्य
narakavargasya
|
नरकवर्गयोः
narakavargayoḥ
|
नरकवर्गाणाम्
narakavargāṇām
|
Locative |
नरकवर्गे
narakavarge
|
नरकवर्गयोः
narakavargayoḥ
|
नरकवर्गेषु
narakavargeṣu
|