| Singular | Dual | Plural |
Nominative |
नरकवेदना
narakavedanā
|
नरकवेदने
narakavedane
|
नरकवेदनाः
narakavedanāḥ
|
Vocative |
नरकवेदने
narakavedane
|
नरकवेदने
narakavedane
|
नरकवेदनाः
narakavedanāḥ
|
Accusative |
नरकवेदनाम्
narakavedanām
|
नरकवेदने
narakavedane
|
नरकवेदनाः
narakavedanāḥ
|
Instrumental |
नरकवेदनया
narakavedanayā
|
नरकवेदनाभ्याम्
narakavedanābhyām
|
नरकवेदनाभिः
narakavedanābhiḥ
|
Dative |
नरकवेदनायै
narakavedanāyai
|
नरकवेदनाभ्याम्
narakavedanābhyām
|
नरकवेदनाभ्यः
narakavedanābhyaḥ
|
Ablative |
नरकवेदनायाः
narakavedanāyāḥ
|
नरकवेदनाभ्याम्
narakavedanābhyām
|
नरकवेदनाभ्यः
narakavedanābhyaḥ
|
Genitive |
नरकवेदनायाः
narakavedanāyāḥ
|
नरकवेदनयोः
narakavedanayoḥ
|
नरकवेदनानाम्
narakavedanānām
|
Locative |
नरकवेदनायाम्
narakavedanāyām
|
नरकवेदनयोः
narakavedanayoḥ
|
नरकवेदनासु
narakavedanāsu
|