Sanskrit tools

Sanskrit declension


Declension of नरकवेदना narakavedanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकवेदना narakavedanā
नरकवेदने narakavedane
नरकवेदनाः narakavedanāḥ
Vocative नरकवेदने narakavedane
नरकवेदने narakavedane
नरकवेदनाः narakavedanāḥ
Accusative नरकवेदनाम् narakavedanām
नरकवेदने narakavedane
नरकवेदनाः narakavedanāḥ
Instrumental नरकवेदनया narakavedanayā
नरकवेदनाभ्याम् narakavedanābhyām
नरकवेदनाभिः narakavedanābhiḥ
Dative नरकवेदनायै narakavedanāyai
नरकवेदनाभ्याम् narakavedanābhyām
नरकवेदनाभ्यः narakavedanābhyaḥ
Ablative नरकवेदनायाः narakavedanāyāḥ
नरकवेदनाभ्याम् narakavedanābhyām
नरकवेदनाभ्यः narakavedanābhyaḥ
Genitive नरकवेदनायाः narakavedanāyāḥ
नरकवेदनयोः narakavedanayoḥ
नरकवेदनानाम् narakavedanānām
Locative नरकवेदनायाम् narakavedanāyām
नरकवेदनयोः narakavedanayoḥ
नरकवेदनासु narakavedanāsu