| Singular | Dual | Plural |
Nominative |
नरकस्थः
narakasthaḥ
|
नरकस्थौ
narakasthau
|
नरकस्थाः
narakasthāḥ
|
Vocative |
नरकस्थ
narakastha
|
नरकस्थौ
narakasthau
|
नरकस्थाः
narakasthāḥ
|
Accusative |
नरकस्थम्
narakastham
|
नरकस्थौ
narakasthau
|
नरकस्थान्
narakasthān
|
Instrumental |
नरकस्थेन
narakasthena
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थैः
narakasthaiḥ
|
Dative |
नरकस्थाय
narakasthāya
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थेभ्यः
narakasthebhyaḥ
|
Ablative |
नरकस्थात्
narakasthāt
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थेभ्यः
narakasthebhyaḥ
|
Genitive |
नरकस्थस्य
narakasthasya
|
नरकस्थयोः
narakasthayoḥ
|
नरकस्थानाम्
narakasthānām
|
Locative |
नरकस्थे
narakasthe
|
नरकस्थयोः
narakasthayoḥ
|
नरकस्थेषु
narakastheṣu
|