Sanskrit tools

Sanskrit declension


Declension of नरकस्थ narakastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकस्थम् narakastham
नरकस्थे narakasthe
नरकस्थानि narakasthāni
Vocative नरकस्थ narakastha
नरकस्थे narakasthe
नरकस्थानि narakasthāni
Accusative नरकस्थम् narakastham
नरकस्थे narakasthe
नरकस्थानि narakasthāni
Instrumental नरकस्थेन narakasthena
नरकस्थाभ्याम् narakasthābhyām
नरकस्थैः narakasthaiḥ
Dative नरकस्थाय narakasthāya
नरकस्थाभ्याम् narakasthābhyām
नरकस्थेभ्यः narakasthebhyaḥ
Ablative नरकस्थात् narakasthāt
नरकस्थाभ्याम् narakasthābhyām
नरकस्थेभ्यः narakasthebhyaḥ
Genitive नरकस्थस्य narakasthasya
नरकस्थयोः narakasthayoḥ
नरकस्थानाम् narakasthānām
Locative नरकस्थे narakasthe
नरकस्थयोः narakasthayoḥ
नरकस्थेषु narakastheṣu