| Singular | Dual | Plural |
Nominative |
नरकस्वर्गप्राप्तिप्रकारवर्णनम्
narakasvargaprāptiprakāravarṇanam
|
नरकस्वर्गप्राप्तिप्रकारवर्णने
narakasvargaprāptiprakāravarṇane
|
नरकस्वर्गप्राप्तिप्रकारवर्णनानि
narakasvargaprāptiprakāravarṇanāni
|
Vocative |
नरकस्वर्गप्राप्तिप्रकारवर्णन
narakasvargaprāptiprakāravarṇana
|
नरकस्वर्गप्राप्तिप्रकारवर्णने
narakasvargaprāptiprakāravarṇane
|
नरकस्वर्गप्राप्तिप्रकारवर्णनानि
narakasvargaprāptiprakāravarṇanāni
|
Accusative |
नरकस्वर्गप्राप्तिप्रकारवर्णनम्
narakasvargaprāptiprakāravarṇanam
|
नरकस्वर्गप्राप्तिप्रकारवर्णने
narakasvargaprāptiprakāravarṇane
|
नरकस्वर्गप्राप्तिप्रकारवर्णनानि
narakasvargaprāptiprakāravarṇanāni
|
Instrumental |
नरकस्वर्गप्राप्तिप्रकारवर्णनेन
narakasvargaprāptiprakāravarṇanena
|
नरकस्वर्गप्राप्तिप्रकारवर्णनाभ्याम्
narakasvargaprāptiprakāravarṇanābhyām
|
नरकस्वर्गप्राप्तिप्रकारवर्णनैः
narakasvargaprāptiprakāravarṇanaiḥ
|
Dative |
नरकस्वर्गप्राप्तिप्रकारवर्णनाय
narakasvargaprāptiprakāravarṇanāya
|
नरकस्वर्गप्राप्तिप्रकारवर्णनाभ्याम्
narakasvargaprāptiprakāravarṇanābhyām
|
नरकस्वर्गप्राप्तिप्रकारवर्णनेभ्यः
narakasvargaprāptiprakāravarṇanebhyaḥ
|
Ablative |
नरकस्वर्गप्राप्तिप्रकारवर्णनात्
narakasvargaprāptiprakāravarṇanāt
|
नरकस्वर्गप्राप्तिप्रकारवर्णनाभ्याम्
narakasvargaprāptiprakāravarṇanābhyām
|
नरकस्वर्गप्राप्तिप्रकारवर्णनेभ्यः
narakasvargaprāptiprakāravarṇanebhyaḥ
|
Genitive |
नरकस्वर्गप्राप्तिप्रकारवर्णनस्य
narakasvargaprāptiprakāravarṇanasya
|
नरकस्वर्गप्राप्तिप्रकारवर्णनयोः
narakasvargaprāptiprakāravarṇanayoḥ
|
नरकस्वर्गप्राप्तिप्रकारवर्णनानाम्
narakasvargaprāptiprakāravarṇanānām
|
Locative |
नरकस्वर्गप्राप्तिप्रकारवर्णने
narakasvargaprāptiprakāravarṇane
|
नरकस्वर्गप्राप्तिप्रकारवर्णनयोः
narakasvargaprāptiprakāravarṇanayoḥ
|
नरकस्वर्गप्राप्तिप्रकारवर्णनेषु
narakasvargaprāptiprakāravarṇaneṣu
|