| Singular | Dual | Plural |
Nominative |
नरकावासः
narakāvāsaḥ
|
नरकावासौ
narakāvāsau
|
नरकावासाः
narakāvāsāḥ
|
Vocative |
नरकावास
narakāvāsa
|
नरकावासौ
narakāvāsau
|
नरकावासाः
narakāvāsāḥ
|
Accusative |
नरकावासम्
narakāvāsam
|
नरकावासौ
narakāvāsau
|
नरकावासान्
narakāvāsān
|
Instrumental |
नरकावासेन
narakāvāsena
|
नरकावासाभ्याम्
narakāvāsābhyām
|
नरकावासैः
narakāvāsaiḥ
|
Dative |
नरकावासाय
narakāvāsāya
|
नरकावासाभ्याम्
narakāvāsābhyām
|
नरकावासेभ्यः
narakāvāsebhyaḥ
|
Ablative |
नरकावासात्
narakāvāsāt
|
नरकावासाभ्याम्
narakāvāsābhyām
|
नरकावासेभ्यः
narakāvāsebhyaḥ
|
Genitive |
नरकावासस्य
narakāvāsasya
|
नरकावासयोः
narakāvāsayoḥ
|
नरकावासानाम्
narakāvāsānām
|
Locative |
नरकावासे
narakāvāse
|
नरकावासयोः
narakāvāsayoḥ
|
नरकावासेषु
narakāvāseṣu
|