Sanskrit tools

Sanskrit declension


Declension of नरकावास narakāvāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकावासः narakāvāsaḥ
नरकावासौ narakāvāsau
नरकावासाः narakāvāsāḥ
Vocative नरकावास narakāvāsa
नरकावासौ narakāvāsau
नरकावासाः narakāvāsāḥ
Accusative नरकावासम् narakāvāsam
नरकावासौ narakāvāsau
नरकावासान् narakāvāsān
Instrumental नरकावासेन narakāvāsena
नरकावासाभ्याम् narakāvāsābhyām
नरकावासैः narakāvāsaiḥ
Dative नरकावासाय narakāvāsāya
नरकावासाभ्याम् narakāvāsābhyām
नरकावासेभ्यः narakāvāsebhyaḥ
Ablative नरकावासात् narakāvāsāt
नरकावासाभ्याम् narakāvāsābhyām
नरकावासेभ्यः narakāvāsebhyaḥ
Genitive नरकावासस्य narakāvāsasya
नरकावासयोः narakāvāsayoḥ
नरकावासानाम् narakāvāsānām
Locative नरकावासे narakāvāse
नरकावासयोः narakāvāsayoḥ
नरकावासेषु narakāvāseṣu