| Singular | Dual | Plural |
Nominative |
नरकासुरविजयः
narakāsuravijayaḥ
|
नरकासुरविजयौ
narakāsuravijayau
|
नरकासुरविजयाः
narakāsuravijayāḥ
|
Vocative |
नरकासुरविजय
narakāsuravijaya
|
नरकासुरविजयौ
narakāsuravijayau
|
नरकासुरविजयाः
narakāsuravijayāḥ
|
Accusative |
नरकासुरविजयम्
narakāsuravijayam
|
नरकासुरविजयौ
narakāsuravijayau
|
नरकासुरविजयान्
narakāsuravijayān
|
Instrumental |
नरकासुरविजयेन
narakāsuravijayena
|
नरकासुरविजयाभ्याम्
narakāsuravijayābhyām
|
नरकासुरविजयैः
narakāsuravijayaiḥ
|
Dative |
नरकासुरविजयाय
narakāsuravijayāya
|
नरकासुरविजयाभ्याम्
narakāsuravijayābhyām
|
नरकासुरविजयेभ्यः
narakāsuravijayebhyaḥ
|
Ablative |
नरकासुरविजयात्
narakāsuravijayāt
|
नरकासुरविजयाभ्याम्
narakāsuravijayābhyām
|
नरकासुरविजयेभ्यः
narakāsuravijayebhyaḥ
|
Genitive |
नरकासुरविजयस्य
narakāsuravijayasya
|
नरकासुरविजययोः
narakāsuravijayayoḥ
|
नरकासुरविजयानाम्
narakāsuravijayānām
|
Locative |
नरकासुरविजये
narakāsuravijaye
|
नरकासुरविजययोः
narakāsuravijayayoḥ
|
नरकासुरविजयेषु
narakāsuravijayeṣu
|