Sanskrit tools

Sanskrit declension


Declension of नरकासुरविजय narakāsuravijaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकासुरविजयः narakāsuravijayaḥ
नरकासुरविजयौ narakāsuravijayau
नरकासुरविजयाः narakāsuravijayāḥ
Vocative नरकासुरविजय narakāsuravijaya
नरकासुरविजयौ narakāsuravijayau
नरकासुरविजयाः narakāsuravijayāḥ
Accusative नरकासुरविजयम् narakāsuravijayam
नरकासुरविजयौ narakāsuravijayau
नरकासुरविजयान् narakāsuravijayān
Instrumental नरकासुरविजयेन narakāsuravijayena
नरकासुरविजयाभ्याम् narakāsuravijayābhyām
नरकासुरविजयैः narakāsuravijayaiḥ
Dative नरकासुरविजयाय narakāsuravijayāya
नरकासुरविजयाभ्याम् narakāsuravijayābhyām
नरकासुरविजयेभ्यः narakāsuravijayebhyaḥ
Ablative नरकासुरविजयात् narakāsuravijayāt
नरकासुरविजयाभ्याम् narakāsuravijayābhyām
नरकासुरविजयेभ्यः narakāsuravijayebhyaḥ
Genitive नरकासुरविजयस्य narakāsuravijayasya
नरकासुरविजययोः narakāsuravijayayoḥ
नरकासुरविजयानाम् narakāsuravijayānām
Locative नरकासुरविजये narakāsuravijaye
नरकासुरविजययोः narakāsuravijayayoḥ
नरकासुरविजयेषु narakāsuravijayeṣu