Singular | Dual | Plural | |
Nominative |
नरिष्टा
nariṣṭā |
नरिष्टे
nariṣṭe |
नरिष्टाः
nariṣṭāḥ |
Vocative |
नरिष्टे
nariṣṭe |
नरिष्टे
nariṣṭe |
नरिष्टाः
nariṣṭāḥ |
Accusative |
नरिष्टाम्
nariṣṭām |
नरिष्टे
nariṣṭe |
नरिष्टाः
nariṣṭāḥ |
Instrumental |
नरिष्टया
nariṣṭayā |
नरिष्टाभ्याम्
nariṣṭābhyām |
नरिष्टाभिः
nariṣṭābhiḥ |
Dative |
नरिष्टायै
nariṣṭāyai |
नरिष्टाभ्याम्
nariṣṭābhyām |
नरिष्टाभ्यः
nariṣṭābhyaḥ |
Ablative |
नरिष्टायाः
nariṣṭāyāḥ |
नरिष्टाभ्याम्
nariṣṭābhyām |
नरिष्टाभ्यः
nariṣṭābhyaḥ |
Genitive |
नरिष्टायाः
nariṣṭāyāḥ |
नरिष्टयोः
nariṣṭayoḥ |
नरिष्टानाम्
nariṣṭānām |
Locative |
नरिष्टायाम्
nariṣṭāyām |
नरिष्टयोः
nariṣṭayoḥ |
नरिष्टासु
nariṣṭāsu |