Sanskrit tools

Sanskrit declension


Declension of नरिष्टा nariṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरिष्टा nariṣṭā
नरिष्टे nariṣṭe
नरिष्टाः nariṣṭāḥ
Vocative नरिष्टे nariṣṭe
नरिष्टे nariṣṭe
नरिष्टाः nariṣṭāḥ
Accusative नरिष्टाम् nariṣṭām
नरिष्टे nariṣṭe
नरिष्टाः nariṣṭāḥ
Instrumental नरिष्टया nariṣṭayā
नरिष्टाभ्याम् nariṣṭābhyām
नरिष्टाभिः nariṣṭābhiḥ
Dative नरिष्टायै nariṣṭāyai
नरिष्टाभ्याम् nariṣṭābhyām
नरिष्टाभ्यः nariṣṭābhyaḥ
Ablative नरिष्टायाः nariṣṭāyāḥ
नरिष्टाभ्याम् nariṣṭābhyām
नरिष्टाभ्यः nariṣṭābhyaḥ
Genitive नरिष्टायाः nariṣṭāyāḥ
नरिष्टयोः nariṣṭayoḥ
नरिष्टानाम् nariṣṭānām
Locative नरिष्टायाम् nariṣṭāyām
नरिष्टयोः nariṣṭayoḥ
नरिष्टासु nariṣṭāsu