Singular | Dual | Plural | |
Nominative |
नरीयः
narīyaḥ |
नरीयौ
narīyau |
नरीयाः
narīyāḥ |
Vocative |
नरीय
narīya |
नरीयौ
narīyau |
नरीयाः
narīyāḥ |
Accusative |
नरीयम्
narīyam |
नरीयौ
narīyau |
नरीयान्
narīyān |
Instrumental |
नरीयेण
narīyeṇa |
नरीयाभ्याम्
narīyābhyām |
नरीयैः
narīyaiḥ |
Dative |
नरीयाय
narīyāya |
नरीयाभ्याम्
narīyābhyām |
नरीयेभ्यः
narīyebhyaḥ |
Ablative |
नरीयात्
narīyāt |
नरीयाभ्याम्
narīyābhyām |
नरीयेभ्यः
narīyebhyaḥ |
Genitive |
नरीयस्य
narīyasya |
नरीययोः
narīyayoḥ |
नरीयाणाम्
narīyāṇām |
Locative |
नरीये
narīye |
नरीययोः
narīyayoḥ |
नरीयेषु
narīyeṣu |