Sanskrit tools

Sanskrit declension


Declension of नर्त narta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नर्तः nartaḥ
नर्तौ nartau
नर्ताः nartāḥ
Vocative नर्त narta
नर्तौ nartau
नर्ताः nartāḥ
Accusative नर्तम् nartam
नर्तौ nartau
नर्तान् nartān
Instrumental नर्तेन nartena
नर्ताभ्याम् nartābhyām
नर्तैः nartaiḥ
Dative नर्ताय nartāya
नर्ताभ्याम् nartābhyām
नर्तेभ्यः nartebhyaḥ
Ablative नर्तात् nartāt
नर्ताभ्याम् nartābhyām
नर्तेभ्यः nartebhyaḥ
Genitive नर्तस्य nartasya
नर्तयोः nartayoḥ
नर्तानाम् nartānām
Locative नर्ते narte
नर्तयोः nartayoḥ
नर्तेषु narteṣu