Singular | Dual | Plural | |
Nominative |
नर्तनः
nartanaḥ |
नर्तनौ
nartanau |
नर्तनाः
nartanāḥ |
Vocative |
नर्तन
nartana |
नर्तनौ
nartanau |
नर्तनाः
nartanāḥ |
Accusative |
नर्तनम्
nartanam |
नर्तनौ
nartanau |
नर्तनान्
nartanān |
Instrumental |
नर्तनेन
nartanena |
नर्तनाभ्याम्
nartanābhyām |
नर्तनैः
nartanaiḥ |
Dative |
नर्तनाय
nartanāya |
नर्तनाभ्याम्
nartanābhyām |
नर्तनेभ्यः
nartanebhyaḥ |
Ablative |
नर्तनात्
nartanāt |
नर्तनाभ्याम्
nartanābhyām |
नर्तनेभ्यः
nartanebhyaḥ |
Genitive |
नर्तनस्य
nartanasya |
नर्तनयोः
nartanayoḥ |
नर्तनानाम्
nartanānām |
Locative |
नर्तने
nartane |
नर्तनयोः
nartanayoḥ |
नर्तनेषु
nartaneṣu |