Sanskrit tools

Sanskrit declension


Declension of नर्तन nartana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नर्तनम् nartanam
नर्तने nartane
नर्तनानि nartanāni
Vocative नर्तन nartana
नर्तने nartane
नर्तनानि nartanāni
Accusative नर्तनम् nartanam
नर्तने nartane
नर्तनानि nartanāni
Instrumental नर्तनेन nartanena
नर्तनाभ्याम् nartanābhyām
नर्तनैः nartanaiḥ
Dative नर्तनाय nartanāya
नर्तनाभ्याम् nartanābhyām
नर्तनेभ्यः nartanebhyaḥ
Ablative नर्तनात् nartanāt
नर्तनाभ्याम् nartanābhyām
नर्तनेभ्यः nartanebhyaḥ
Genitive नर्तनस्य nartanasya
नर्तनयोः nartanayoḥ
नर्तनानाम् nartanānām
Locative नर्तने nartane
नर्तनयोः nartanayoḥ
नर्तनेषु nartaneṣu