| Singular | Dual | Plural |
Nominative |
नर्तनप्रियः
nartanapriyaḥ
|
नर्तनप्रियौ
nartanapriyau
|
नर्तनप्रियाः
nartanapriyāḥ
|
Vocative |
नर्तनप्रिय
nartanapriya
|
नर्तनप्रियौ
nartanapriyau
|
नर्तनप्रियाः
nartanapriyāḥ
|
Accusative |
नर्तनप्रियम्
nartanapriyam
|
नर्तनप्रियौ
nartanapriyau
|
नर्तनप्रियान्
nartanapriyān
|
Instrumental |
नर्तनप्रियेण
nartanapriyeṇa
|
नर्तनप्रियाभ्याम्
nartanapriyābhyām
|
नर्तनप्रियैः
nartanapriyaiḥ
|
Dative |
नर्तनप्रियाय
nartanapriyāya
|
नर्तनप्रियाभ्याम्
nartanapriyābhyām
|
नर्तनप्रियेभ्यः
nartanapriyebhyaḥ
|
Ablative |
नर्तनप्रियात्
nartanapriyāt
|
नर्तनप्रियाभ्याम्
nartanapriyābhyām
|
नर्तनप्रियेभ्यः
nartanapriyebhyaḥ
|
Genitive |
नर्तनप्रियस्य
nartanapriyasya
|
नर्तनप्रिययोः
nartanapriyayoḥ
|
नर्तनप्रियाणाम्
nartanapriyāṇām
|
Locative |
नर्तनप्रिये
nartanapriye
|
नर्तनप्रिययोः
nartanapriyayoḥ
|
नर्तनप्रियेषु
nartanapriyeṣu
|