Sanskrit tools

Sanskrit declension


Declension of नर्तनप्रिय nartanapriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नर्तनप्रियः nartanapriyaḥ
नर्तनप्रियौ nartanapriyau
नर्तनप्रियाः nartanapriyāḥ
Vocative नर्तनप्रिय nartanapriya
नर्तनप्रियौ nartanapriyau
नर्तनप्रियाः nartanapriyāḥ
Accusative नर्तनप्रियम् nartanapriyam
नर्तनप्रियौ nartanapriyau
नर्तनप्रियान् nartanapriyān
Instrumental नर्तनप्रियेण nartanapriyeṇa
नर्तनप्रियाभ्याम् nartanapriyābhyām
नर्तनप्रियैः nartanapriyaiḥ
Dative नर्तनप्रियाय nartanapriyāya
नर्तनप्रियाभ्याम् nartanapriyābhyām
नर्तनप्रियेभ्यः nartanapriyebhyaḥ
Ablative नर्तनप्रियात् nartanapriyāt
नर्तनप्रियाभ्याम् nartanapriyābhyām
नर्तनप्रियेभ्यः nartanapriyebhyaḥ
Genitive नर्तनप्रियस्य nartanapriyasya
नर्तनप्रिययोः nartanapriyayoḥ
नर्तनप्रियाणाम् nartanapriyāṇām
Locative नर्तनप्रिये nartanapriye
नर्तनप्रिययोः nartanapriyayoḥ
नर्तनप्रियेषु nartanapriyeṣu