Sanskrit tools

Sanskrit declension


Declension of नर्तनस्थान nartanasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नर्तनस्थानम् nartanasthānam
नर्तनस्थाने nartanasthāne
नर्तनस्थानानि nartanasthānāni
Vocative नर्तनस्थान nartanasthāna
नर्तनस्थाने nartanasthāne
नर्तनस्थानानि nartanasthānāni
Accusative नर्तनस्थानम् nartanasthānam
नर्तनस्थाने nartanasthāne
नर्तनस्थानानि nartanasthānāni
Instrumental नर्तनस्थानेन nartanasthānena
नर्तनस्थानाभ्याम् nartanasthānābhyām
नर्तनस्थानैः nartanasthānaiḥ
Dative नर्तनस्थानाय nartanasthānāya
नर्तनस्थानाभ्याम् nartanasthānābhyām
नर्तनस्थानेभ्यः nartanasthānebhyaḥ
Ablative नर्तनस्थानात् nartanasthānāt
नर्तनस्थानाभ्याम् nartanasthānābhyām
नर्तनस्थानेभ्यः nartanasthānebhyaḥ
Genitive नर्तनस्थानस्य nartanasthānasya
नर्तनस्थानयोः nartanasthānayoḥ
नर्तनस्थानानाम् nartanasthānānām
Locative नर्तनस्थाने nartanasthāne
नर्तनस्थानयोः nartanasthānayoḥ
नर्तनस्थानेषु nartanasthāneṣu