| Singular | Dual | Plural |
Nominative |
नर्तनस्थानम्
nartanasthānam
|
नर्तनस्थाने
nartanasthāne
|
नर्तनस्थानानि
nartanasthānāni
|
Vocative |
नर्तनस्थान
nartanasthāna
|
नर्तनस्थाने
nartanasthāne
|
नर्तनस्थानानि
nartanasthānāni
|
Accusative |
नर्तनस्थानम्
nartanasthānam
|
नर्तनस्थाने
nartanasthāne
|
नर्तनस्थानानि
nartanasthānāni
|
Instrumental |
नर्तनस्थानेन
nartanasthānena
|
नर्तनस्थानाभ्याम्
nartanasthānābhyām
|
नर्तनस्थानैः
nartanasthānaiḥ
|
Dative |
नर्तनस्थानाय
nartanasthānāya
|
नर्तनस्थानाभ्याम्
nartanasthānābhyām
|
नर्तनस्थानेभ्यः
nartanasthānebhyaḥ
|
Ablative |
नर्तनस्थानात्
nartanasthānāt
|
नर्तनस्थानाभ्याम्
nartanasthānābhyām
|
नर्तनस्थानेभ्यः
nartanasthānebhyaḥ
|
Genitive |
नर्तनस्थानस्य
nartanasthānasya
|
नर्तनस्थानयोः
nartanasthānayoḥ
|
नर्तनस्थानानाम्
nartanasthānānām
|
Locative |
नर्तनस्थाने
nartanasthāne
|
नर्तनस्थानयोः
nartanasthānayoḥ
|
नर्तनस्थानेषु
nartanasthāneṣu
|