| Singular | Dual | Plural |
Nominative |
नर्तनागारम्
nartanāgāram
|
नर्तनागारे
nartanāgāre
|
नर्तनागाराणि
nartanāgārāṇi
|
Vocative |
नर्तनागार
nartanāgāra
|
नर्तनागारे
nartanāgāre
|
नर्तनागाराणि
nartanāgārāṇi
|
Accusative |
नर्तनागारम्
nartanāgāram
|
नर्तनागारे
nartanāgāre
|
नर्तनागाराणि
nartanāgārāṇi
|
Instrumental |
नर्तनागारेण
nartanāgāreṇa
|
नर्तनागाराभ्याम्
nartanāgārābhyām
|
नर्तनागारैः
nartanāgāraiḥ
|
Dative |
नर्तनागाराय
nartanāgārāya
|
नर्तनागाराभ्याम्
nartanāgārābhyām
|
नर्तनागारेभ्यः
nartanāgārebhyaḥ
|
Ablative |
नर्तनागारात्
nartanāgārāt
|
नर्तनागाराभ्याम्
nartanāgārābhyām
|
नर्तनागारेभ्यः
nartanāgārebhyaḥ
|
Genitive |
नर्तनागारस्य
nartanāgārasya
|
नर्तनागारयोः
nartanāgārayoḥ
|
नर्तनागाराणाम्
nartanāgārāṇām
|
Locative |
नर्तनागारे
nartanāgāre
|
नर्तनागारयोः
nartanāgārayoḥ
|
नर्तनागारेषु
nartanāgāreṣu
|