Sanskrit tools

Sanskrit declension


Declension of नर्तयितृ nartayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative नर्तयिता nartayitā
नर्तयितारौ nartayitārau
नर्तयितारः nartayitāraḥ
Vocative नर्तयितः nartayitaḥ
नर्तयितारौ nartayitārau
नर्तयितारः nartayitāraḥ
Accusative नर्तयितारम् nartayitāram
नर्तयितारौ nartayitārau
नर्तयितॄन् nartayitṝn
Instrumental नर्तयित्रा nartayitrā
नर्तयितृभ्याम् nartayitṛbhyām
नर्तयितृभिः nartayitṛbhiḥ
Dative नर्तयित्रे nartayitre
नर्तयितृभ्याम् nartayitṛbhyām
नर्तयितृभ्यः nartayitṛbhyaḥ
Ablative नर्तयितुः nartayituḥ
नर्तयितृभ्याम् nartayitṛbhyām
नर्तयितृभ्यः nartayitṛbhyaḥ
Genitive नर्तयितुः nartayituḥ
नर्तयित्रोः nartayitroḥ
नर्तयितॄणाम् nartayitṝṇām
Locative नर्तयितरि nartayitari
नर्तयित्रोः nartayitroḥ
नर्तयितृषु nartayitṛṣu