| Singular | Dual | Plural |
Nominative |
नर्तयिता
nartayitā
|
नर्तयितारौ
nartayitārau
|
नर्तयितारः
nartayitāraḥ
|
Vocative |
नर्तयितः
nartayitaḥ
|
नर्तयितारौ
nartayitārau
|
नर्तयितारः
nartayitāraḥ
|
Accusative |
नर्तयितारम्
nartayitāram
|
नर्तयितारौ
nartayitārau
|
नर्तयितॄन्
nartayitṝn
|
Instrumental |
नर्तयित्रा
nartayitrā
|
नर्तयितृभ्याम्
nartayitṛbhyām
|
नर्तयितृभिः
nartayitṛbhiḥ
|
Dative |
नर्तयित्रे
nartayitre
|
नर्तयितृभ्याम्
nartayitṛbhyām
|
नर्तयितृभ्यः
nartayitṛbhyaḥ
|
Ablative |
नर्तयितुः
nartayituḥ
|
नर्तयितृभ्याम्
nartayitṛbhyām
|
नर्तयितृभ्यः
nartayitṛbhyaḥ
|
Genitive |
नर्तयितुः
nartayituḥ
|
नर्तयित्रोः
nartayitroḥ
|
नर्तयितॄणाम्
nartayitṝṇām
|
Locative |
नर्तयितरि
nartayitari
|
नर्तयित्रोः
nartayitroḥ
|
नर्तयितृषु
nartayitṛṣu
|