Sanskrit tools

Sanskrit declension


Declension of नवबद्ध navabaddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवबद्धः navabaddhaḥ
नवबद्धौ navabaddhau
नवबद्धाः navabaddhāḥ
Vocative नवबद्ध navabaddha
नवबद्धौ navabaddhau
नवबद्धाः navabaddhāḥ
Accusative नवबद्धम् navabaddham
नवबद्धौ navabaddhau
नवबद्धान् navabaddhān
Instrumental नवबद्धेन navabaddhena
नवबद्धाभ्याम् navabaddhābhyām
नवबद्धैः navabaddhaiḥ
Dative नवबद्धाय navabaddhāya
नवबद्धाभ्याम् navabaddhābhyām
नवबद्धेभ्यः navabaddhebhyaḥ
Ablative नवबद्धात् navabaddhāt
नवबद्धाभ्याम् navabaddhābhyām
नवबद्धेभ्यः navabaddhebhyaḥ
Genitive नवबद्धस्य navabaddhasya
नवबद्धयोः navabaddhayoḥ
नवबद्धानाम् navabaddhānām
Locative नवबद्धे navabaddhe
नवबद्धयोः navabaddhayoḥ
नवबद्धेषु navabaddheṣu