| Singular | Dual | Plural |
Nominative |
नवबद्धा
navabaddhā
|
नवबद्धे
navabaddhe
|
नवबद्धाः
navabaddhāḥ
|
Vocative |
नवबद्धे
navabaddhe
|
नवबद्धे
navabaddhe
|
नवबद्धाः
navabaddhāḥ
|
Accusative |
नवबद्धाम्
navabaddhām
|
नवबद्धे
navabaddhe
|
नवबद्धाः
navabaddhāḥ
|
Instrumental |
नवबद्धया
navabaddhayā
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धाभिः
navabaddhābhiḥ
|
Dative |
नवबद्धायै
navabaddhāyai
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धाभ्यः
navabaddhābhyaḥ
|
Ablative |
नवबद्धायाः
navabaddhāyāḥ
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धाभ्यः
navabaddhābhyaḥ
|
Genitive |
नवबद्धायाः
navabaddhāyāḥ
|
नवबद्धयोः
navabaddhayoḥ
|
नवबद्धानाम्
navabaddhānām
|
Locative |
नवबद्धायाम्
navabaddhāyām
|
नवबद्धयोः
navabaddhayoḥ
|
नवबद्धासु
navabaddhāsu
|