Sanskrit tools

Sanskrit declension


Declension of नवबद्धा navabaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवबद्धा navabaddhā
नवबद्धे navabaddhe
नवबद्धाः navabaddhāḥ
Vocative नवबद्धे navabaddhe
नवबद्धे navabaddhe
नवबद्धाः navabaddhāḥ
Accusative नवबद्धाम् navabaddhām
नवबद्धे navabaddhe
नवबद्धाः navabaddhāḥ
Instrumental नवबद्धया navabaddhayā
नवबद्धाभ्याम् navabaddhābhyām
नवबद्धाभिः navabaddhābhiḥ
Dative नवबद्धायै navabaddhāyai
नवबद्धाभ्याम् navabaddhābhyām
नवबद्धाभ्यः navabaddhābhyaḥ
Ablative नवबद्धायाः navabaddhāyāḥ
नवबद्धाभ्याम् navabaddhābhyām
नवबद्धाभ्यः navabaddhābhyaḥ
Genitive नवबद्धायाः navabaddhāyāḥ
नवबद्धयोः navabaddhayoḥ
नवबद्धानाम् navabaddhānām
Locative नवबद्धायाम् navabaddhāyām
नवबद्धयोः navabaddhayoḥ
नवबद्धासु navabaddhāsu