Singular | Dual | Plural | |
Nominative |
नवमेघः
navameghaḥ |
नवमेघौ
navameghau |
नवमेघाः
navameghāḥ |
Vocative |
नवमेघ
navamegha |
नवमेघौ
navameghau |
नवमेघाः
navameghāḥ |
Accusative |
नवमेघम्
navamegham |
नवमेघौ
navameghau |
नवमेघान्
navameghān |
Instrumental |
नवमेघेन
navameghena |
नवमेघाभ्याम्
navameghābhyām |
नवमेघैः
navameghaiḥ |
Dative |
नवमेघाय
navameghāya |
नवमेघाभ्याम्
navameghābhyām |
नवमेघेभ्यः
navameghebhyaḥ |
Ablative |
नवमेघात्
navameghāt |
नवमेघाभ्याम्
navameghābhyām |
नवमेघेभ्यः
navameghebhyaḥ |
Genitive |
नवमेघस्य
navameghasya |
नवमेघयोः
navameghayoḥ |
नवमेघानाम्
navameghānām |
Locative |
नवमेघे
navameghe |
नवमेघयोः
navameghayoḥ |
नवमेघेषु
navamegheṣu |