Singular | Dual | Plural | |
Nominative |
नवरजाः
navarajāḥ |
नवरजसौ
navarajasau |
नवरजसः
navarajasaḥ |
Vocative |
नवरजः
navarajaḥ |
नवरजसौ
navarajasau |
नवरजसः
navarajasaḥ |
Accusative |
नवरजसम्
navarajasam |
नवरजसौ
navarajasau |
नवरजसः
navarajasaḥ |
Instrumental |
नवरजसा
navarajasā |
नवरजोभ्याम्
navarajobhyām |
नवरजोभिः
navarajobhiḥ |
Dative |
नवरजसे
navarajase |
नवरजोभ्याम्
navarajobhyām |
नवरजोभ्यः
navarajobhyaḥ |
Ablative |
नवरजसः
navarajasaḥ |
नवरजोभ्याम्
navarajobhyām |
नवरजोभ्यः
navarajobhyaḥ |
Genitive |
नवरजसः
navarajasaḥ |
नवरजसोः
navarajasoḥ |
नवरजसाम्
navarajasām |
Locative |
नवरजसि
navarajasi |
नवरजसोः
navarajasoḥ |
नवरजःसु
navarajaḥsu नवरजस्सु navarajassu |