Sanskrit tools

Sanskrit declension


Declension of नवव्रत navavrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवव्रतः navavrataḥ
नवव्रतौ navavratau
नवव्रताः navavratāḥ
Vocative नवव्रत navavrata
नवव्रतौ navavratau
नवव्रताः navavratāḥ
Accusative नवव्रतम् navavratam
नवव्रतौ navavratau
नवव्रतान् navavratān
Instrumental नवव्रतेन navavratena
नवव्रताभ्याम् navavratābhyām
नवव्रतैः navavrataiḥ
Dative नवव्रताय navavratāya
नवव्रताभ्याम् navavratābhyām
नवव्रतेभ्यः navavratebhyaḥ
Ablative नवव्रतात् navavratāt
नवव्रताभ्याम् navavratābhyām
नवव्रतेभ्यः navavratebhyaḥ
Genitive नवव्रतस्य navavratasya
नवव्रतयोः navavratayoḥ
नवव्रतानाम् navavratānām
Locative नवव्रते navavrate
नवव्रतयोः navavratayoḥ
नवव्रतेषु navavrateṣu