| Singular | Dual | Plural |
Nominative |
नवव्रतम्
navavratam
|
नवव्रते
navavrate
|
नवव्रतानि
navavratāni
|
Vocative |
नवव्रत
navavrata
|
नवव्रते
navavrate
|
नवव्रतानि
navavratāni
|
Accusative |
नवव्रतम्
navavratam
|
नवव्रते
navavrate
|
नवव्रतानि
navavratāni
|
Instrumental |
नवव्रतेन
navavratena
|
नवव्रताभ्याम्
navavratābhyām
|
नवव्रतैः
navavrataiḥ
|
Dative |
नवव्रताय
navavratāya
|
नवव्रताभ्याम्
navavratābhyām
|
नवव्रतेभ्यः
navavratebhyaḥ
|
Ablative |
नवव्रतात्
navavratāt
|
नवव्रताभ्याम्
navavratābhyām
|
नवव्रतेभ्यः
navavratebhyaḥ
|
Genitive |
नवव्रतस्य
navavratasya
|
नवव्रतयोः
navavratayoḥ
|
नवव्रतानाम्
navavratānām
|
Locative |
नवव्रते
navavrate
|
नवव्रतयोः
navavratayoḥ
|
नवव्रतेषु
navavrateṣu
|