| Singular | Dual | Plural |
Nominative |
नवश्राद्धम्
navaśrāddham
|
नवश्राद्धे
navaśrāddhe
|
नवश्राद्धानि
navaśrāddhāni
|
Vocative |
नवश्राद्ध
navaśrāddha
|
नवश्राद्धे
navaśrāddhe
|
नवश्राद्धानि
navaśrāddhāni
|
Accusative |
नवश्राद्धम्
navaśrāddham
|
नवश्राद्धे
navaśrāddhe
|
नवश्राद्धानि
navaśrāddhāni
|
Instrumental |
नवश्राद्धेन
navaśrāddhena
|
नवश्राद्धाभ्याम्
navaśrāddhābhyām
|
नवश्राद्धैः
navaśrāddhaiḥ
|
Dative |
नवश्राद्धाय
navaśrāddhāya
|
नवश्राद्धाभ्याम्
navaśrāddhābhyām
|
नवश्राद्धेभ्यः
navaśrāddhebhyaḥ
|
Ablative |
नवश्राद्धात्
navaśrāddhāt
|
नवश्राद्धाभ्याम्
navaśrāddhābhyām
|
नवश्राद्धेभ्यः
navaśrāddhebhyaḥ
|
Genitive |
नवश्राद्धस्य
navaśrāddhasya
|
नवश्राद्धयोः
navaśrāddhayoḥ
|
नवश्राद्धानाम्
navaśrāddhānām
|
Locative |
नवश्राद्धे
navaśrāddhe
|
नवश्राद्धयोः
navaśrāddhayoḥ
|
नवश्राद्धेषु
navaśrāddheṣu
|