Sanskrit tools

Sanskrit declension


Declension of नवश्राद्ध navaśrāddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवश्राद्धम् navaśrāddham
नवश्राद्धे navaśrāddhe
नवश्राद्धानि navaśrāddhāni
Vocative नवश्राद्ध navaśrāddha
नवश्राद्धे navaśrāddhe
नवश्राद्धानि navaśrāddhāni
Accusative नवश्राद्धम् navaśrāddham
नवश्राद्धे navaśrāddhe
नवश्राद्धानि navaśrāddhāni
Instrumental नवश्राद्धेन navaśrāddhena
नवश्राद्धाभ्याम् navaśrāddhābhyām
नवश्राद्धैः navaśrāddhaiḥ
Dative नवश्राद्धाय navaśrāddhāya
नवश्राद्धाभ्याम् navaśrāddhābhyām
नवश्राद्धेभ्यः navaśrāddhebhyaḥ
Ablative नवश्राद्धात् navaśrāddhāt
नवश्राद्धाभ्याम् navaśrāddhābhyām
नवश्राद्धेभ्यः navaśrāddhebhyaḥ
Genitive नवश्राद्धस्य navaśrāddhasya
नवश्राद्धयोः navaśrāddhayoḥ
नवश्राद्धानाम् navaśrāddhānām
Locative नवश्राद्धे navaśrāddhe
नवश्राद्धयोः navaśrāddhayoḥ
नवश्राद्धेषु navaśrāddheṣu