| Singular | Dual | Plural |
Nominative |
नवसस्यम्
navasasyam
|
नवसस्ये
navasasye
|
नवसस्यानि
navasasyāni
|
Vocative |
नवसस्य
navasasya
|
नवसस्ये
navasasye
|
नवसस्यानि
navasasyāni
|
Accusative |
नवसस्यम्
navasasyam
|
नवसस्ये
navasasye
|
नवसस्यानि
navasasyāni
|
Instrumental |
नवसस्येन
navasasyena
|
नवसस्याभ्याम्
navasasyābhyām
|
नवसस्यैः
navasasyaiḥ
|
Dative |
नवसस्याय
navasasyāya
|
नवसस्याभ्याम्
navasasyābhyām
|
नवसस्येभ्यः
navasasyebhyaḥ
|
Ablative |
नवसस्यात्
navasasyāt
|
नवसस्याभ्याम्
navasasyābhyām
|
नवसस्येभ्यः
navasasyebhyaḥ
|
Genitive |
नवसस्यस्य
navasasyasya
|
नवसस्ययोः
navasasyayoḥ
|
नवसस्यानाम्
navasasyānām
|
Locative |
नवसस्ये
navasasye
|
नवसस्ययोः
navasasyayoḥ
|
नवसस्येषु
navasasyeṣu
|