| Singular | Dual | Plural |
Nominative |
नवसूतिका
navasūtikā
|
नवसूतिके
navasūtike
|
नवसूतिकाः
navasūtikāḥ
|
Vocative |
नवसूतिके
navasūtike
|
नवसूतिके
navasūtike
|
नवसूतिकाः
navasūtikāḥ
|
Accusative |
नवसूतिकाम्
navasūtikām
|
नवसूतिके
navasūtike
|
नवसूतिकाः
navasūtikāḥ
|
Instrumental |
नवसूतिकया
navasūtikayā
|
नवसूतिकाभ्याम्
navasūtikābhyām
|
नवसूतिकाभिः
navasūtikābhiḥ
|
Dative |
नवसूतिकायै
navasūtikāyai
|
नवसूतिकाभ्याम्
navasūtikābhyām
|
नवसूतिकाभ्यः
navasūtikābhyaḥ
|
Ablative |
नवसूतिकायाः
navasūtikāyāḥ
|
नवसूतिकाभ्याम्
navasūtikābhyām
|
नवसूतिकाभ्यः
navasūtikābhyaḥ
|
Genitive |
नवसूतिकायाः
navasūtikāyāḥ
|
नवसूतिकयोः
navasūtikayoḥ
|
नवसूतिकानाम्
navasūtikānām
|
Locative |
नवसूतिकायाम्
navasūtikāyām
|
नवसूतिकयोः
navasūtikayoḥ
|
नवसूतिकासु
navasūtikāsu
|