Sanskrit tools

Sanskrit declension


Declension of नवसूतिका navasūtikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवसूतिका navasūtikā
नवसूतिके navasūtike
नवसूतिकाः navasūtikāḥ
Vocative नवसूतिके navasūtike
नवसूतिके navasūtike
नवसूतिकाः navasūtikāḥ
Accusative नवसूतिकाम् navasūtikām
नवसूतिके navasūtike
नवसूतिकाः navasūtikāḥ
Instrumental नवसूतिकया navasūtikayā
नवसूतिकाभ्याम् navasūtikābhyām
नवसूतिकाभिः navasūtikābhiḥ
Dative नवसूतिकायै navasūtikāyai
नवसूतिकाभ्याम् navasūtikābhyām
नवसूतिकाभ्यः navasūtikābhyaḥ
Ablative नवसूतिकायाः navasūtikāyāḥ
नवसूतिकाभ्याम् navasūtikābhyām
नवसूतिकाभ्यः navasūtikābhyaḥ
Genitive नवसूतिकायाः navasūtikāyāḥ
नवसूतिकयोः navasūtikayoḥ
नवसूतिकानाम् navasūtikānām
Locative नवसूतिकायाम् navasūtikāyām
नवसूतिकयोः navasūtikayoḥ
नवसूतिकासु navasūtikāsu