| Singular | Dual | Plural |
Nominative |
नवस्वस्तरः
navasvastaraḥ
|
नवस्वस्तरौ
navasvastarau
|
नवस्वस्तराः
navasvastarāḥ
|
Vocative |
नवस्वस्तर
navasvastara
|
नवस्वस्तरौ
navasvastarau
|
नवस्वस्तराः
navasvastarāḥ
|
Accusative |
नवस्वस्तरम्
navasvastaram
|
नवस्वस्तरौ
navasvastarau
|
नवस्वस्तरान्
navasvastarān
|
Instrumental |
नवस्वस्तरेण
navasvastareṇa
|
नवस्वस्तराभ्याम्
navasvastarābhyām
|
नवस्वस्तरैः
navasvastaraiḥ
|
Dative |
नवस्वस्तराय
navasvastarāya
|
नवस्वस्तराभ्याम्
navasvastarābhyām
|
नवस्वस्तरेभ्यः
navasvastarebhyaḥ
|
Ablative |
नवस्वस्तरात्
navasvastarāt
|
नवस्वस्तराभ्याम्
navasvastarābhyām
|
नवस्वस्तरेभ्यः
navasvastarebhyaḥ
|
Genitive |
नवस्वस्तरस्य
navasvastarasya
|
नवस्वस्तरयोः
navasvastarayoḥ
|
नवस्वस्तराणाम्
navasvastarāṇām
|
Locative |
नवस्वस्तरे
navasvastare
|
नवस्वस्तरयोः
navasvastarayoḥ
|
नवस्वस्तरेषु
navasvastareṣu
|