Sanskrit tools

Sanskrit declension


Declension of नवस्वस्तर navasvastara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवस्वस्तरः navasvastaraḥ
नवस्वस्तरौ navasvastarau
नवस्वस्तराः navasvastarāḥ
Vocative नवस्वस्तर navasvastara
नवस्वस्तरौ navasvastarau
नवस्वस्तराः navasvastarāḥ
Accusative नवस्वस्तरम् navasvastaram
नवस्वस्तरौ navasvastarau
नवस्वस्तरान् navasvastarān
Instrumental नवस्वस्तरेण navasvastareṇa
नवस्वस्तराभ्याम् navasvastarābhyām
नवस्वस्तरैः navasvastaraiḥ
Dative नवस्वस्तराय navasvastarāya
नवस्वस्तराभ्याम् navasvastarābhyām
नवस्वस्तरेभ्यः navasvastarebhyaḥ
Ablative नवस्वस्तरात् navasvastarāt
नवस्वस्तराभ्याम् navasvastarābhyām
नवस्वस्तरेभ्यः navasvastarebhyaḥ
Genitive नवस्वस्तरस्य navasvastarasya
नवस्वस्तरयोः navasvastarayoḥ
नवस्वस्तराणाम् navasvastarāṇām
Locative नवस्वस्तरे navasvastare
नवस्वस्तरयोः navasvastarayoḥ
नवस्वस्तरेषु navasvastareṣu