Singular | Dual | Plural | |
Nominative |
नवागतः
navāgataḥ |
नवागतौ
navāgatau |
नवागताः
navāgatāḥ |
Vocative |
नवागत
navāgata |
नवागतौ
navāgatau |
नवागताः
navāgatāḥ |
Accusative |
नवागतम्
navāgatam |
नवागतौ
navāgatau |
नवागतान्
navāgatān |
Instrumental |
नवागतेन
navāgatena |
नवागताभ्याम्
navāgatābhyām |
नवागतैः
navāgataiḥ |
Dative |
नवागताय
navāgatāya |
नवागताभ्याम्
navāgatābhyām |
नवागतेभ्यः
navāgatebhyaḥ |
Ablative |
नवागतात्
navāgatāt |
नवागताभ्याम्
navāgatābhyām |
नवागतेभ्यः
navāgatebhyaḥ |
Genitive |
नवागतस्य
navāgatasya |
नवागतयोः
navāgatayoḥ |
नवागतानाम्
navāgatānām |
Locative |
नवागते
navāgate |
नवागतयोः
navāgatayoḥ |
नवागतेषु
navāgateṣu |