Sanskrit tools

Sanskrit declension


Declension of नवागत navāgata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवागतः navāgataḥ
नवागतौ navāgatau
नवागताः navāgatāḥ
Vocative नवागत navāgata
नवागतौ navāgatau
नवागताः navāgatāḥ
Accusative नवागतम् navāgatam
नवागतौ navāgatau
नवागतान् navāgatān
Instrumental नवागतेन navāgatena
नवागताभ्याम् navāgatābhyām
नवागतैः navāgataiḥ
Dative नवागताय navāgatāya
नवागताभ्याम् navāgatābhyām
नवागतेभ्यः navāgatebhyaḥ
Ablative नवागतात् navāgatāt
नवागताभ्याम् navāgatābhyām
नवागतेभ्यः navāgatebhyaḥ
Genitive नवागतस्य navāgatasya
नवागतयोः navāgatayoḥ
नवागतानाम् navāgatānām
Locative नवागते navāgate
नवागतयोः navāgatayoḥ
नवागतेषु navāgateṣu