Singular | Dual | Plural | |
Nominative |
नवागता
navāgatā |
नवागते
navāgate |
नवागताः
navāgatāḥ |
Vocative |
नवागते
navāgate |
नवागते
navāgate |
नवागताः
navāgatāḥ |
Accusative |
नवागताम्
navāgatām |
नवागते
navāgate |
नवागताः
navāgatāḥ |
Instrumental |
नवागतया
navāgatayā |
नवागताभ्याम्
navāgatābhyām |
नवागताभिः
navāgatābhiḥ |
Dative |
नवागतायै
navāgatāyai |
नवागताभ्याम्
navāgatābhyām |
नवागताभ्यः
navāgatābhyaḥ |
Ablative |
नवागतायाः
navāgatāyāḥ |
नवागताभ्याम्
navāgatābhyām |
नवागताभ्यः
navāgatābhyaḥ |
Genitive |
नवागतायाः
navāgatāyāḥ |
नवागतयोः
navāgatayoḥ |
नवागतानाम्
navāgatānām |
Locative |
नवागतायाम्
navāgatāyām |
नवागतयोः
navāgatayoḥ |
नवागतासु
navāgatāsu |