Sanskrit tools

Sanskrit declension


Declension of नवागता navāgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवागता navāgatā
नवागते navāgate
नवागताः navāgatāḥ
Vocative नवागते navāgate
नवागते navāgate
नवागताः navāgatāḥ
Accusative नवागताम् navāgatām
नवागते navāgate
नवागताः navāgatāḥ
Instrumental नवागतया navāgatayā
नवागताभ्याम् navāgatābhyām
नवागताभिः navāgatābhiḥ
Dative नवागतायै navāgatāyai
नवागताभ्याम् navāgatābhyām
नवागताभ्यः navāgatābhyaḥ
Ablative नवागतायाः navāgatāyāḥ
नवागताभ्याम् navāgatābhyām
नवागताभ्यः navāgatābhyaḥ
Genitive नवागतायाः navāgatāyāḥ
नवागतयोः navāgatayoḥ
नवागतानाम् navāgatānām
Locative नवागतायाम् navāgatāyām
नवागतयोः navāgatayoḥ
नवागतासु navāgatāsu