Sanskrit tools

Sanskrit declension


Declension of नवागत navāgata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवागतम् navāgatam
नवागते navāgate
नवागतानि navāgatāni
Vocative नवागत navāgata
नवागते navāgate
नवागतानि navāgatāni
Accusative नवागतम् navāgatam
नवागते navāgate
नवागतानि navāgatāni
Instrumental नवागतेन navāgatena
नवागताभ्याम् navāgatābhyām
नवागतैः navāgataiḥ
Dative नवागताय navāgatāya
नवागताभ्याम् navāgatābhyām
नवागतेभ्यः navāgatebhyaḥ
Ablative नवागतात् navāgatāt
नवागताभ्याम् navāgatābhyām
नवागतेभ्यः navāgatebhyaḥ
Genitive नवागतस्य navāgatasya
नवागतयोः navāgatayoḥ
नवागतानाम् navāgatānām
Locative नवागते navāgate
नवागतयोः navāgatayoḥ
नवागतेषु navāgateṣu