Sanskrit tools

Sanskrit declension


Declension of नवान्न navānna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवान्नम् navānnam
नवान्ने navānne
नवान्नानि navānnāni
Vocative नवान्न navānna
नवान्ने navānne
नवान्नानि navānnāni
Accusative नवान्नम् navānnam
नवान्ने navānne
नवान्नानि navānnāni
Instrumental नवान्नेन navānnena
नवान्नाभ्याम् navānnābhyām
नवान्नैः navānnaiḥ
Dative नवान्नाय navānnāya
नवान्नाभ्याम् navānnābhyām
नवान्नेभ्यः navānnebhyaḥ
Ablative नवान्नात् navānnāt
नवान्नाभ्याम् navānnābhyām
नवान्नेभ्यः navānnebhyaḥ
Genitive नवान्नस्य navānnasya
नवान्नयोः navānnayoḥ
नवान्नानाम् navānnānām
Locative नवान्ने navānne
नवान्नयोः navānnayoḥ
नवान्नेषु navānneṣu