Singular | Dual | Plural | |
Nominative |
नवार्मम्
navārmam |
नवार्मे
navārme |
नवार्माणि
navārmāṇi |
Vocative |
नवार्म
navārma |
नवार्मे
navārme |
नवार्माणि
navārmāṇi |
Accusative |
नवार्मम्
navārmam |
नवार्मे
navārme |
नवार्माणि
navārmāṇi |
Instrumental |
नवार्मेण
navārmeṇa |
नवार्माभ्याम्
navārmābhyām |
नवार्मैः
navārmaiḥ |
Dative |
नवार्माय
navārmāya |
नवार्माभ्याम्
navārmābhyām |
नवार्मेभ्यः
navārmebhyaḥ |
Ablative |
नवार्मात्
navārmāt |
नवार्माभ्याम्
navārmābhyām |
नवार्मेभ्यः
navārmebhyaḥ |
Genitive |
नवार्मस्य
navārmasya |
नवार्मयोः
navārmayoḥ |
नवार्माणाम्
navārmāṇām |
Locative |
नवार्मे
navārme |
नवार्मयोः
navārmayoḥ |
नवार्मेषु
navārmeṣu |