| Singular | Dual | Plural |
Nominative |
नवावसितम्
navāvasitam
|
नवावसिते
navāvasite
|
नवावसितानि
navāvasitāni
|
Vocative |
नवावसित
navāvasita
|
नवावसिते
navāvasite
|
नवावसितानि
navāvasitāni
|
Accusative |
नवावसितम्
navāvasitam
|
नवावसिते
navāvasite
|
नवावसितानि
navāvasitāni
|
Instrumental |
नवावसितेन
navāvasitena
|
नवावसिताभ्याम्
navāvasitābhyām
|
नवावसितैः
navāvasitaiḥ
|
Dative |
नवावसिताय
navāvasitāya
|
नवावसिताभ्याम्
navāvasitābhyām
|
नवावसितेभ्यः
navāvasitebhyaḥ
|
Ablative |
नवावसितात्
navāvasitāt
|
नवावसिताभ्याम्
navāvasitābhyām
|
नवावसितेभ्यः
navāvasitebhyaḥ
|
Genitive |
नवावसितस्य
navāvasitasya
|
नवावसितयोः
navāvasitayoḥ
|
नवावसितानाम्
navāvasitānām
|
Locative |
नवावसिते
navāvasite
|
नवावसितयोः
navāvasitayoḥ
|
नवावसितेषु
navāvasiteṣu
|