Sanskrit tools

Sanskrit declension


Declension of नवावसित navāvasita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवावसितम् navāvasitam
नवावसिते navāvasite
नवावसितानि navāvasitāni
Vocative नवावसित navāvasita
नवावसिते navāvasite
नवावसितानि navāvasitāni
Accusative नवावसितम् navāvasitam
नवावसिते navāvasite
नवावसितानि navāvasitāni
Instrumental नवावसितेन navāvasitena
नवावसिताभ्याम् navāvasitābhyām
नवावसितैः navāvasitaiḥ
Dative नवावसिताय navāvasitāya
नवावसिताभ्याम् navāvasitābhyām
नवावसितेभ्यः navāvasitebhyaḥ
Ablative नवावसितात् navāvasitāt
नवावसिताभ्याम् navāvasitābhyām
नवावसितेभ्यः navāvasitebhyaḥ
Genitive नवावसितस्य navāvasitasya
नवावसितयोः navāvasitayoḥ
नवावसितानाम् navāvasitānām
Locative नवावसिते navāvasite
नवावसितयोः navāvasitayoḥ
नवावसितेषु navāvasiteṣu