Sanskrit tools

Sanskrit declension


Declension of नवोदय navodaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोदयः navodayaḥ
नवोदयौ navodayau
नवोदयाः navodayāḥ
Vocative नवोदय navodaya
नवोदयौ navodayau
नवोदयाः navodayāḥ
Accusative नवोदयम् navodayam
नवोदयौ navodayau
नवोदयान् navodayān
Instrumental नवोदयेन navodayena
नवोदयाभ्याम् navodayābhyām
नवोदयैः navodayaiḥ
Dative नवोदयाय navodayāya
नवोदयाभ्याम् navodayābhyām
नवोदयेभ्यः navodayebhyaḥ
Ablative नवोदयात् navodayāt
नवोदयाभ्याम् navodayābhyām
नवोदयेभ्यः navodayebhyaḥ
Genitive नवोदयस्य navodayasya
नवोदययोः navodayayoḥ
नवोदयानाम् navodayānām
Locative नवोदये navodaye
नवोदययोः navodayayoḥ
नवोदयेषु navodayeṣu