Sanskrit tools

Sanskrit declension


Declension of नवोदया navodayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोदया navodayā
नवोदये navodaye
नवोदयाः navodayāḥ
Vocative नवोदये navodaye
नवोदये navodaye
नवोदयाः navodayāḥ
Accusative नवोदयाम् navodayām
नवोदये navodaye
नवोदयाः navodayāḥ
Instrumental नवोदयया navodayayā
नवोदयाभ्याम् navodayābhyām
नवोदयाभिः navodayābhiḥ
Dative नवोदयायै navodayāyai
नवोदयाभ्याम् navodayābhyām
नवोदयाभ्यः navodayābhyaḥ
Ablative नवोदयायाः navodayāyāḥ
नवोदयाभ्याम् navodayābhyām
नवोदयाभ्यः navodayābhyaḥ
Genitive नवोदयायाः navodayāyāḥ
नवोदययोः navodayayoḥ
नवोदयानाम् navodayānām
Locative नवोदयायाम् navodayāyām
नवोदययोः navodayayoḥ
नवोदयासु navodayāsu